Sri Dasam Granth Sahib Verse
ਲਖੈ ਸਾਹ ਸੰਗ੍ਰਾਮ ਜੁਝੇ ਜੁਝਾਰੰ ॥
लखे साह संग्राम जुझे जुझारं ॥
ਤਵੰ ਕੀਟ ਬਾਣੰ ਕਮਾਣੰ ਸੰਭਾਰੰ ॥
When this lowly person saw Shah Sangram falling (while fighting bravely) he held aloft his bow and arrows.
तवं कीट बाणं कमाणं स्मभारं ॥
ਹਨਿਯੋ ਏਕ ਖਾਨੰ ਖਿਆਲੰ ਖਤੰਗੰ ॥
हनियो एक खानं खिआलं खतंगं ॥
ਡਸਿਯੋ ਸਤ੍ਰ ਕੋ ਜਾਨੁ ਸ੍ਯਾਮੰ ਭੁਜੰਗੰ ॥੨੪॥
He, fixing his gaze on a Khan, shot an arrow, which stung the enemy like a black cobra, who (the Khan) fell down.24.
डसियो सत्रु को जानु सयामं भुजंगं ॥२४॥