. Sri Dasam Granth Sahib Verse
SearchGurbani.com

Sri Dasam Granth Sahib Verse

ਲਖੈ ਸਾਹ ਸੰਗ੍ਰਾਮ ਜੁਝੇ ਜੁਝਾਰੰ ॥

लखे साह संग्राम जुझे जुझारं ॥


ਤਵੰ ਕੀਟ ਬਾਣੰ ਕਮਾਣੰ ਸੰਭਾਰੰ ॥

When this lowly person saw Shah Sangram falling (while fighting bravely) he held aloft his bow and arrows.

तवं कीट बाणं कमाणं स्मभारं ॥


ਹਨਿਯੋ ਏਕ ਖਾਨੰ ਖਿਆਲੰ ਖਤੰਗੰ ॥

हनियो एक खानं खिआलं खतंगं ॥


ਡਸਿਯੋ ਸਤ੍ਰ ਕੋ ਜਾਨੁ ਸ੍ਯਾਮੰ ਭੁਜੰਗੰ ॥੨੪॥

He, fixing his gaze on a Khan, shot an arrow, which stung the enemy like a black cobra, who (the Khan) fell down.24.

डसियो सत्रु को जानु सयामं भुजंगं ॥२४॥